Declension table of iṣvāsa

Deva

MasculineSingularDualPlural
Nominativeiṣvāsaḥ iṣvāsau iṣvāsāḥ
Vocativeiṣvāsa iṣvāsau iṣvāsāḥ
Accusativeiṣvāsam iṣvāsau iṣvāsān
Instrumentaliṣvāsena iṣvāsābhyām iṣvāsaiḥ iṣvāsebhiḥ
Dativeiṣvāsāya iṣvāsābhyām iṣvāsebhyaḥ
Ablativeiṣvāsāt iṣvāsābhyām iṣvāsebhyaḥ
Genitiveiṣvāsasya iṣvāsayoḥ iṣvāsānām
Locativeiṣvāse iṣvāsayoḥ iṣvāseṣu

Compound iṣvāsa -

Adverb -iṣvāsam -iṣvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria