Declension table of iṣudhi

Deva

MasculineSingularDualPlural
Nominativeiṣudhiḥ iṣudhī iṣudhayaḥ
Vocativeiṣudhe iṣudhī iṣudhayaḥ
Accusativeiṣudhim iṣudhī iṣudhīn
Instrumentaliṣudhinā iṣudhibhyām iṣudhibhiḥ
Dativeiṣudhaye iṣudhibhyām iṣudhibhyaḥ
Ablativeiṣudheḥ iṣudhibhyām iṣudhibhyaḥ
Genitiveiṣudheḥ iṣudhyoḥ iṣudhīnām
Locativeiṣudhau iṣudhyoḥ iṣudhiṣu

Compound iṣudhi -

Adverb -iṣudhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria