Declension table of iṣita

Deva

NeuterSingularDualPlural
Nominativeiṣitam iṣite iṣitāni
Vocativeiṣita iṣite iṣitāni
Accusativeiṣitam iṣite iṣitāni
Instrumentaliṣitena iṣitābhyām iṣitaiḥ
Dativeiṣitāya iṣitābhyām iṣitebhyaḥ
Ablativeiṣitāt iṣitābhyām iṣitebhyaḥ
Genitiveiṣitasya iṣitayoḥ iṣitānām
Locativeiṣite iṣitayoḥ iṣiteṣu

Compound iṣita -

Adverb -iṣitam -iṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria