Declension table of iṣira

Deva

MasculineSingularDualPlural
Nominativeiṣiraḥ iṣirau iṣirāḥ
Vocativeiṣira iṣirau iṣirāḥ
Accusativeiṣiram iṣirau iṣirān
Instrumentaliṣireṇa iṣirābhyām iṣiraiḥ iṣirebhiḥ
Dativeiṣirāya iṣirābhyām iṣirebhyaḥ
Ablativeiṣirāt iṣirābhyām iṣirebhyaḥ
Genitiveiṣirasya iṣirayoḥ iṣirāṇām
Locativeiṣire iṣirayoḥ iṣireṣu

Compound iṣira -

Adverb -iṣiram -iṣirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria