Declension table of iṣa

Deva

MasculineSingularDualPlural
Nominativeiṣaḥ iṣau iṣāḥ
Vocativeiṣa iṣau iṣāḥ
Accusativeiṣam iṣau iṣān
Instrumentaliṣeṇa iṣābhyām iṣaiḥ iṣebhiḥ
Dativeiṣāya iṣābhyām iṣebhyaḥ
Ablativeiṣāt iṣābhyām iṣebhyaḥ
Genitiveiṣasya iṣayoḥ iṣāṇām
Locativeiṣe iṣayoḥ iṣeṣu

Compound iṣa -

Adverb -iṣam -iṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria