Declension table of iṣṭi_1

Deva

FeminineSingularDualPlural
Nominativeiṣṭiḥ iṣṭī iṣṭayaḥ
Vocativeiṣṭe iṣṭī iṣṭayaḥ
Accusativeiṣṭim iṣṭī iṣṭīḥ
Instrumentaliṣṭyā iṣṭibhyām iṣṭibhiḥ
Dativeiṣṭyai iṣṭaye iṣṭibhyām iṣṭibhyaḥ
Ablativeiṣṭyāḥ iṣṭeḥ iṣṭibhyām iṣṭibhyaḥ
Genitiveiṣṭyāḥ iṣṭeḥ iṣṭyoḥ iṣṭīnām
Locativeiṣṭyām iṣṭau iṣṭyoḥ iṣṭiṣu

Compound iṣṭi -

Adverb -iṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria