Declension table of iṣṭaliṅga

Deva

NeuterSingularDualPlural
Nominativeiṣṭaliṅgam iṣṭaliṅge iṣṭaliṅgāni
Vocativeiṣṭaliṅga iṣṭaliṅge iṣṭaliṅgāni
Accusativeiṣṭaliṅgam iṣṭaliṅge iṣṭaliṅgāni
Instrumentaliṣṭaliṅgena iṣṭaliṅgābhyām iṣṭaliṅgaiḥ
Dativeiṣṭaliṅgāya iṣṭaliṅgābhyām iṣṭaliṅgebhyaḥ
Ablativeiṣṭaliṅgāt iṣṭaliṅgābhyām iṣṭaliṅgebhyaḥ
Genitiveiṣṭaliṅgasya iṣṭaliṅgayoḥ iṣṭaliṅgānām
Locativeiṣṭaliṅge iṣṭaliṅgayoḥ iṣṭaliṅgeṣu

Compound iṣṭaliṅga -

Adverb -iṣṭaliṅgam -iṣṭaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria