Declension table of iṣṭalābha

Deva

MasculineSingularDualPlural
Nominativeiṣṭalābhaḥ iṣṭalābhau iṣṭalābhāḥ
Vocativeiṣṭalābha iṣṭalābhau iṣṭalābhāḥ
Accusativeiṣṭalābham iṣṭalābhau iṣṭalābhān
Instrumentaliṣṭalābhena iṣṭalābhābhyām iṣṭalābhaiḥ iṣṭalābhebhiḥ
Dativeiṣṭalābhāya iṣṭalābhābhyām iṣṭalābhebhyaḥ
Ablativeiṣṭalābhāt iṣṭalābhābhyām iṣṭalābhebhyaḥ
Genitiveiṣṭalābhasya iṣṭalābhayoḥ iṣṭalābhānām
Locativeiṣṭalābhe iṣṭalābhayoḥ iṣṭalābheṣu

Compound iṣṭalābha -

Adverb -iṣṭalābham -iṣṭalābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria