सुबन्तावली इष्टकान्यास

Roma

पुमान्एकद्विबहु
प्रथमाइष्टकान्यासः इष्टकान्यासौ इष्टकान्यासाः
सम्बोधनम्इष्टकान्यास इष्टकान्यासौ इष्टकान्यासाः
द्वितीयाइष्टकान्यासम् इष्टकान्यासौ इष्टकान्यासान्
तृतीयाइष्टकान्यासेन इष्टकान्यासाभ्याम् इष्टकान्यासैः इष्टकान्यासेभिः
चतुर्थीइष्टकान्यासाय इष्टकान्यासाभ्याम् इष्टकान्यासेभ्यः
पञ्चमीइष्टकान्यासात् इष्टकान्यासाभ्याम् इष्टकान्यासेभ्यः
षष्ठीइष्टकान्यासस्य इष्टकान्यासयोः इष्टकान्यासानाम्
सप्तमीइष्टकान्यासे इष्टकान्यासयोः इष्टकान्यासेषु

समास इष्टकान्यास

अव्यय ॰इष्टकान्यासम् ॰इष्टकान्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria