Declension table of iṣṭajana

Deva

MasculineSingularDualPlural
Nominativeiṣṭajanaḥ iṣṭajanau iṣṭajanāḥ
Vocativeiṣṭajana iṣṭajanau iṣṭajanāḥ
Accusativeiṣṭajanam iṣṭajanau iṣṭajanān
Instrumentaliṣṭajanena iṣṭajanābhyām iṣṭajanaiḥ iṣṭajanebhiḥ
Dativeiṣṭajanāya iṣṭajanābhyām iṣṭajanebhyaḥ
Ablativeiṣṭajanāt iṣṭajanābhyām iṣṭajanebhyaḥ
Genitiveiṣṭajanasya iṣṭajanayoḥ iṣṭajanānām
Locativeiṣṭajane iṣṭajanayoḥ iṣṭajaneṣu

Compound iṣṭajana -

Adverb -iṣṭajanam -iṣṭajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria