Declension table of iṣṭadevatā

Deva

FeminineSingularDualPlural
Nominativeiṣṭadevatā iṣṭadevate iṣṭadevatāḥ
Vocativeiṣṭadevate iṣṭadevate iṣṭadevatāḥ
Accusativeiṣṭadevatām iṣṭadevate iṣṭadevatāḥ
Instrumentaliṣṭadevatayā iṣṭadevatābhyām iṣṭadevatābhiḥ
Dativeiṣṭadevatāyai iṣṭadevatābhyām iṣṭadevatābhyaḥ
Ablativeiṣṭadevatāyāḥ iṣṭadevatābhyām iṣṭadevatābhyaḥ
Genitiveiṣṭadevatāyāḥ iṣṭadevatayoḥ iṣṭadevatānām
Locativeiṣṭadevatāyām iṣṭadevatayoḥ iṣṭadevatāsu

Adverb -iṣṭadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria