Declension table of iṣṭa_1

Deva

MasculineSingularDualPlural
Nominativeiṣṭaḥ iṣṭau iṣṭāḥ
Vocativeiṣṭa iṣṭau iṣṭāḥ
Accusativeiṣṭam iṣṭau iṣṭān
Instrumentaliṣṭena iṣṭābhyām iṣṭaiḥ iṣṭebhiḥ
Dativeiṣṭāya iṣṭābhyām iṣṭebhyaḥ
Ablativeiṣṭāt iṣṭābhyām iṣṭebhyaḥ
Genitiveiṣṭasya iṣṭayoḥ iṣṭānām
Locativeiṣṭe iṣṭayoḥ iṣṭeṣu

Compound iṣṭa -

Adverb -iṣṭam -iṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria