Declension table of iḍāgama

Deva

MasculineSingularDualPlural
Nominativeiḍāgamaḥ iḍāgamau iḍāgamāḥ
Vocativeiḍāgama iḍāgamau iḍāgamāḥ
Accusativeiḍāgamam iḍāgamau iḍāgamān
Instrumentaliḍāgamena iḍāgamābhyām iḍāgamaiḥ iḍāgamebhiḥ
Dativeiḍāgamāya iḍāgamābhyām iḍāgamebhyaḥ
Ablativeiḍāgamāt iḍāgamābhyām iḍāgamebhyaḥ
Genitiveiḍāgamasya iḍāgamayoḥ iḍāgamānām
Locativeiḍāgame iḍāgamayoḥ iḍāgameṣu

Compound iḍāgama -

Adverb -iḍāgamam -iḍāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria