Declension table of hvalana

Deva

MasculineSingularDualPlural
Nominativehvalanaḥ hvalanau hvalanāḥ
Vocativehvalana hvalanau hvalanāḥ
Accusativehvalanam hvalanau hvalanān
Instrumentalhvalanena hvalanābhyām hvalanaiḥ
Dativehvalanāya hvalanābhyām hvalanebhyaḥ
Ablativehvalanāt hvalanābhyām hvalanebhyaḥ
Genitivehvalanasya hvalanayoḥ hvalanānām
Locativehvalane hvalanayoḥ hvalaneṣu

Compound hvalana -

Adverb -hvalanam -hvalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria