सुबन्तावली ?हुण्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाहुण्डिष्यमाणः हुण्डिष्यमाणौ हुण्डिष्यमाणाः
सम्बोधनम्हुण्डिष्यमाण हुण्डिष्यमाणौ हुण्डिष्यमाणाः
द्वितीयाहुण्डिष्यमाणम् हुण्डिष्यमाणौ हुण्डिष्यमाणान्
तृतीयाहुण्डिष्यमाणेन हुण्डिष्यमाणाभ्याम् हुण्डिष्यमाणैः हुण्डिष्यमाणेभिः
चतुर्थीहुण्डिष्यमाणाय हुण्डिष्यमाणाभ्याम् हुण्डिष्यमाणेभ्यः
पञ्चमीहुण्डिष्यमाणात् हुण्डिष्यमाणाभ्याम् हुण्डिष्यमाणेभ्यः
षष्ठीहुण्डिष्यमाणस्य हुण्डिष्यमाणयोः हुण्डिष्यमाणानाम्
सप्तमीहुण्डिष्यमाणे हुण्डिष्यमाणयोः हुण्डिष्यमाणेषु

समास हुण्डिष्यमाण

अव्यय ॰हुण्डिष्यमाणम् ॰हुण्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria