Declension table of ?hrasvataṇḍula

Deva

MasculineSingularDualPlural
Nominativehrasvataṇḍulaḥ hrasvataṇḍulau hrasvataṇḍulāḥ
Vocativehrasvataṇḍula hrasvataṇḍulau hrasvataṇḍulāḥ
Accusativehrasvataṇḍulam hrasvataṇḍulau hrasvataṇḍulān
Instrumentalhrasvataṇḍulena hrasvataṇḍulābhyām hrasvataṇḍulaiḥ hrasvataṇḍulebhiḥ
Dativehrasvataṇḍulāya hrasvataṇḍulābhyām hrasvataṇḍulebhyaḥ
Ablativehrasvataṇḍulāt hrasvataṇḍulābhyām hrasvataṇḍulebhyaḥ
Genitivehrasvataṇḍulasya hrasvataṇḍulayoḥ hrasvataṇḍulānām
Locativehrasvataṇḍule hrasvataṇḍulayoḥ hrasvataṇḍuleṣu

Compound hrasvataṇḍula -

Adverb -hrasvataṇḍulam -hrasvataṇḍulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria