सुबन्तावली ?ह्रस्वतण्डुल

Roma

पुमान्एकद्विबहु
प्रथमाह्रस्वतण्डुलः ह्रस्वतण्डुलौ ह्रस्वतण्डुलाः
सम्बोधनम्ह्रस्वतण्डुल ह्रस्वतण्डुलौ ह्रस्वतण्डुलाः
द्वितीयाह्रस्वतण्डुलम् ह्रस्वतण्डुलौ ह्रस्वतण्डुलान्
तृतीयाह्रस्वतण्डुलेन ह्रस्वतण्डुलाभ्याम् ह्रस्वतण्डुलैः ह्रस्वतण्डुलेभिः
चतुर्थीह्रस्वतण्डुलाय ह्रस्वतण्डुलाभ्याम् ह्रस्वतण्डुलेभ्यः
पञ्चमीह्रस्वतण्डुलात् ह्रस्वतण्डुलाभ्याम् ह्रस्वतण्डुलेभ्यः
षष्ठीह्रस्वतण्डुलस्य ह्रस्वतण्डुलयोः ह्रस्वतण्डुलानाम्
सप्तमीह्रस्वतण्डुले ह्रस्वतण्डुलयोः ह्रस्वतण्डुलेषु

समास ह्रस्वतण्डुल

अव्यय ॰ह्रस्वतण्डुलम् ॰ह्रस्वतण्डुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria