Declension table of ?hotṛṣadana

Deva

NeuterSingularDualPlural
Nominativehotṛṣadanam hotṛṣadane hotṛṣadanāni
Vocativehotṛṣadana hotṛṣadane hotṛṣadanāni
Accusativehotṛṣadanam hotṛṣadane hotṛṣadanāni
Instrumentalhotṛṣadanena hotṛṣadanābhyām hotṛṣadanaiḥ
Dativehotṛṣadanāya hotṛṣadanābhyām hotṛṣadanebhyaḥ
Ablativehotṛṣadanāt hotṛṣadanābhyām hotṛṣadanebhyaḥ
Genitivehotṛṣadanasya hotṛṣadanayoḥ hotṛṣadanānām
Locativehotṛṣadane hotṛṣadanayoḥ hotṛṣadaneṣu

Compound hotṛṣadana -

Adverb -hotṛṣadanam -hotṛṣadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria