सुबन्तावली ?होतृषदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाहोतृषदनम् होतृषदने होतृषदनानि
सम्बोधनम्होतृषदन होतृषदने होतृषदनानि
द्वितीयाहोतृषदनम् होतृषदने होतृषदनानि
तृतीयाहोतृषदनेन होतृषदनाभ्याम् होतृषदनैः
चतुर्थीहोतृषदनाय होतृषदनाभ्याम् होतृषदनेभ्यः
पञ्चमीहोतृषदनात् होतृषदनाभ्याम् होतृषदनेभ्यः
षष्ठीहोतृषदनस्य होतृषदनयोः होतृषदनानाम्
सप्तमीहोतृषदने होतृषदनयोः होतृषदनेषु

समास होतृषदन

अव्यय ॰होतृषदनम् ॰होतृषदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria