Declension table of ?hmaliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehmaliṣyamāṇaḥ hmaliṣyamāṇau hmaliṣyamāṇāḥ
Vocativehmaliṣyamāṇa hmaliṣyamāṇau hmaliṣyamāṇāḥ
Accusativehmaliṣyamāṇam hmaliṣyamāṇau hmaliṣyamāṇān
Instrumentalhmaliṣyamāṇena hmaliṣyamāṇābhyām hmaliṣyamāṇaiḥ hmaliṣyamāṇebhiḥ
Dativehmaliṣyamāṇāya hmaliṣyamāṇābhyām hmaliṣyamāṇebhyaḥ
Ablativehmaliṣyamāṇāt hmaliṣyamāṇābhyām hmaliṣyamāṇebhyaḥ
Genitivehmaliṣyamāṇasya hmaliṣyamāṇayoḥ hmaliṣyamāṇānām
Locativehmaliṣyamāṇe hmaliṣyamāṇayoḥ hmaliṣyamāṇeṣu

Compound hmaliṣyamāṇa -

Adverb -hmaliṣyamāṇam -hmaliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria