सुबन्तावली ?ह्मलिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाह्मलिष्यमाणः ह्मलिष्यमाणौ ह्मलिष्यमाणाः
सम्बोधनम्ह्मलिष्यमाण ह्मलिष्यमाणौ ह्मलिष्यमाणाः
द्वितीयाह्मलिष्यमाणम् ह्मलिष्यमाणौ ह्मलिष्यमाणान्
तृतीयाह्मलिष्यमाणेन ह्मलिष्यमाणाभ्याम् ह्मलिष्यमाणैः ह्मलिष्यमाणेभिः
चतुर्थीह्मलिष्यमाणाय ह्मलिष्यमाणाभ्याम् ह्मलिष्यमाणेभ्यः
पञ्चमीह्मलिष्यमाणात् ह्मलिष्यमाणाभ्याम् ह्मलिष्यमाणेभ्यः
षष्ठीह्मलिष्यमाणस्य ह्मलिष्यमाणयोः ह्मलिष्यमाणानाम्
सप्तमीह्मलिष्यमाणे ह्मलिष्यमाणयोः ह्मलिष्यमाणेषु

समास ह्मलिष्यमाण

अव्यय ॰ह्मलिष्यमाणम् ॰ह्मलिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria