Declension table of ?hlasiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativehlasiṣyamāṇaḥ hlasiṣyamāṇau hlasiṣyamāṇāḥ
Vocativehlasiṣyamāṇa hlasiṣyamāṇau hlasiṣyamāṇāḥ
Accusativehlasiṣyamāṇam hlasiṣyamāṇau hlasiṣyamāṇān
Instrumentalhlasiṣyamāṇena hlasiṣyamāṇābhyām hlasiṣyamāṇaiḥ hlasiṣyamāṇebhiḥ
Dativehlasiṣyamāṇāya hlasiṣyamāṇābhyām hlasiṣyamāṇebhyaḥ
Ablativehlasiṣyamāṇāt hlasiṣyamāṇābhyām hlasiṣyamāṇebhyaḥ
Genitivehlasiṣyamāṇasya hlasiṣyamāṇayoḥ hlasiṣyamāṇānām
Locativehlasiṣyamāṇe hlasiṣyamāṇayoḥ hlasiṣyamāṇeṣu

Compound hlasiṣyamāṇa -

Adverb -hlasiṣyamāṇam -hlasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria