सुबन्तावली ?ह्लसिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाह्लसिष्यमाणः ह्लसिष्यमाणौ ह्लसिष्यमाणाः
सम्बोधनम्ह्लसिष्यमाण ह्लसिष्यमाणौ ह्लसिष्यमाणाः
द्वितीयाह्लसिष्यमाणम् ह्लसिष्यमाणौ ह्लसिष्यमाणान्
तृतीयाह्लसिष्यमाणेन ह्लसिष्यमाणाभ्याम् ह्लसिष्यमाणैः ह्लसिष्यमाणेभिः
चतुर्थीह्लसिष्यमाणाय ह्लसिष्यमाणाभ्याम् ह्लसिष्यमाणेभ्यः
पञ्चमीह्लसिष्यमाणात् ह्लसिष्यमाणाभ्याम् ह्लसिष्यमाणेभ्यः
षष्ठीह्लसिष्यमाणस्य ह्लसिष्यमाणयोः ह्लसिष्यमाणानाम्
सप्तमीह्लसिष्यमाणे ह्लसिष्यमाणयोः ह्लसिष्यमाणेषु

समास ह्लसिष्यमाण

अव्यय ॰ह्लसिष्यमाणम् ॰ह्लसिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria