Declension table of ?hīnavyañjana

Deva

MasculineSingularDualPlural
Nominativehīnavyañjanaḥ hīnavyañjanau hīnavyañjanāḥ
Vocativehīnavyañjana hīnavyañjanau hīnavyañjanāḥ
Accusativehīnavyañjanam hīnavyañjanau hīnavyañjanān
Instrumentalhīnavyañjanena hīnavyañjanābhyām hīnavyañjanaiḥ hīnavyañjanebhiḥ
Dativehīnavyañjanāya hīnavyañjanābhyām hīnavyañjanebhyaḥ
Ablativehīnavyañjanāt hīnavyañjanābhyām hīnavyañjanebhyaḥ
Genitivehīnavyañjanasya hīnavyañjanayoḥ hīnavyañjanānām
Locativehīnavyañjane hīnavyañjanayoḥ hīnavyañjaneṣu

Compound hīnavyañjana -

Adverb -hīnavyañjanam -hīnavyañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria