सुबन्तावली हीनव्यञ्जनRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | हीनव्यञ्जनः | हीनव्यञ्जनौ | हीनव्यञ्जनाः |
सम्बोधनम् | हीनव्यञ्जन | हीनव्यञ्जनौ | हीनव्यञ्जनाः |
द्वितीया | हीनव्यञ्जनम् | हीनव्यञ्जनौ | हीनव्यञ्जनान् |
तृतीया | हीनव्यञ्जनेन | हीनव्यञ्जनाभ्याम् | हीनव्यञ्जनैः |
चतुर्थी | हीनव्यञ्जनाय | हीनव्यञ्जनाभ्याम् | हीनव्यञ्जनेभ्यः |
पञ्चमी | हीनव्यञ्जनात् | हीनव्यञ्जनाभ्याम् | हीनव्यञ्जनेभ्यः |
षष्ठी | हीनव्यञ्जनस्य | हीनव्यञ्जनयोः | हीनव्यञ्जनानाम् |
सप्तमी | हीनव्यञ्जने | हीनव्यञ्जनयोः | हीनव्यञ्जनेषु |