सुबन्तावली ?हविष्यशन्न

Roma

नपुंसकम्एकद्विबहु
प्रथमाहविष्यशन्नम् हविष्यशन्ने हविष्यशन्नानि
सम्बोधनम्हविष्यशन्न हविष्यशन्ने हविष्यशन्नानि
द्वितीयाहविष्यशन्नम् हविष्यशन्ने हविष्यशन्नानि
तृतीयाहविष्यशन्नेन हविष्यशन्नाभ्याम् हविष्यशन्नैः
चतुर्थीहविष्यशन्नाय हविष्यशन्नाभ्याम् हविष्यशन्नेभ्यः
पञ्चमीहविष्यशन्नात् हविष्यशन्नाभ्याम् हविष्यशन्नेभ्यः
षष्ठीहविष्यशन्नस्य हविष्यशन्नयोः हविष्यशन्नानाम्
सप्तमीहविष्यशन्ने हविष्यशन्नयोः हविष्यशन्नेषु

समास हविष्यशन्न

अव्यय ॰हविष्यशन्नम् ॰हविष्यशन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria