Declension table of ?haviṣyaśanna

Deva

NeuterSingularDualPlural
Nominativehaviṣyaśannam haviṣyaśanne haviṣyaśannāni
Vocativehaviṣyaśanna haviṣyaśanne haviṣyaśannāni
Accusativehaviṣyaśannam haviṣyaśanne haviṣyaśannāni
Instrumentalhaviṣyaśannena haviṣyaśannābhyām haviṣyaśannaiḥ
Dativehaviṣyaśannāya haviṣyaśannābhyām haviṣyaśannebhyaḥ
Ablativehaviṣyaśannāt haviṣyaśannābhyām haviṣyaśannebhyaḥ
Genitivehaviṣyaśannasya haviṣyaśannayoḥ haviṣyaśannānām
Locativehaviṣyaśanne haviṣyaśannayoḥ haviṣyaśanneṣu

Compound haviṣyaśanna -

Adverb -haviṣyaśannam -haviṣyaśannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria