सुबन्तावली ?हविष्यभक्षता

Roma

स्त्रीएकद्विबहु
प्रथमाहविष्यभक्षता हविष्यभक्षते हविष्यभक्षताः
सम्बोधनम्हविष्यभक्षते हविष्यभक्षते हविष्यभक्षताः
द्वितीयाहविष्यभक्षताम् हविष्यभक्षते हविष्यभक्षताः
तृतीयाहविष्यभक्षतया हविष्यभक्षताभ्याम् हविष्यभक्षताभिः
चतुर्थीहविष्यभक्षतायै हविष्यभक्षताभ्याम् हविष्यभक्षताभ्यः
पञ्चमीहविष्यभक्षतायाः हविष्यभक्षताभ्याम् हविष्यभक्षताभ्यः
षष्ठीहविष्यभक्षतायाः हविष्यभक्षतयोः हविष्यभक्षतानाम्
सप्तमीहविष्यभक्षतायाम् हविष्यभक्षतयोः हविष्यभक्षतासु

अव्यय ॰हविष्यभक्षतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria