Declension table of ?haviṣyabhakṣatā

Deva

FeminineSingularDualPlural
Nominativehaviṣyabhakṣatā haviṣyabhakṣate haviṣyabhakṣatāḥ
Vocativehaviṣyabhakṣate haviṣyabhakṣate haviṣyabhakṣatāḥ
Accusativehaviṣyabhakṣatām haviṣyabhakṣate haviṣyabhakṣatāḥ
Instrumentalhaviṣyabhakṣatayā haviṣyabhakṣatābhyām haviṣyabhakṣatābhiḥ
Dativehaviṣyabhakṣatāyai haviṣyabhakṣatābhyām haviṣyabhakṣatābhyaḥ
Ablativehaviṣyabhakṣatāyāḥ haviṣyabhakṣatābhyām haviṣyabhakṣatābhyaḥ
Genitivehaviṣyabhakṣatāyāḥ haviṣyabhakṣatayoḥ haviṣyabhakṣatānām
Locativehaviṣyabhakṣatāyām haviṣyabhakṣatayoḥ haviṣyabhakṣatāsu

Adverb -haviṣyabhakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria