Declension table of ?haviṣpāntīya

Deva

MasculineSingularDualPlural
Nominativehaviṣpāntīyaḥ haviṣpāntīyau haviṣpāntīyāḥ
Vocativehaviṣpāntīya haviṣpāntīyau haviṣpāntīyāḥ
Accusativehaviṣpāntīyam haviṣpāntīyau haviṣpāntīyān
Instrumentalhaviṣpāntīyena haviṣpāntīyābhyām haviṣpāntīyaiḥ haviṣpāntīyebhiḥ
Dativehaviṣpāntīyāya haviṣpāntīyābhyām haviṣpāntīyebhyaḥ
Ablativehaviṣpāntīyāt haviṣpāntīyābhyām haviṣpāntīyebhyaḥ
Genitivehaviṣpāntīyasya haviṣpāntīyayoḥ haviṣpāntīyānām
Locativehaviṣpāntīye haviṣpāntīyayoḥ haviṣpāntīyeṣu

Compound haviṣpāntīya -

Adverb -haviṣpāntīyam -haviṣpāntīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria