सुबन्तावली ?हविष्पान्तीय

Roma

पुमान्एकद्विबहु
प्रथमाहविष्पान्तीयः हविष्पान्तीयौ हविष्पान्तीयाः
सम्बोधनम्हविष्पान्तीय हविष्पान्तीयौ हविष्पान्तीयाः
द्वितीयाहविष्पान्तीयम् हविष्पान्तीयौ हविष्पान्तीयान्
तृतीयाहविष्पान्तीयेन हविष्पान्तीयाभ्याम् हविष्पान्तीयैः हविष्पान्तीयेभिः
चतुर्थीहविष्पान्तीयाय हविष्पान्तीयाभ्याम् हविष्पान्तीयेभ्यः
पञ्चमीहविष्पान्तीयात् हविष्पान्तीयाभ्याम् हविष्पान्तीयेभ्यः
षष्ठीहविष्पान्तीयस्य हविष्पान्तीययोः हविष्पान्तीयानाम्
सप्तमीहविष्पान्तीये हविष्पान्तीययोः हविष्पान्तीयेषु

समास हविष्पान्तीय

अव्यय ॰हविष्पान्तीयम् ॰हविष्पान्तीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria