सुबन्तावली ?हस्तिश्यामाक

Roma

पुमान्एकद्विबहु
प्रथमाहस्तिश्यामाकः हस्तिश्यामाकौ हस्तिश्यामाकाः
सम्बोधनम्हस्तिश्यामाक हस्तिश्यामाकौ हस्तिश्यामाकाः
द्वितीयाहस्तिश्यामाकम् हस्तिश्यामाकौ हस्तिश्यामाकान्
तृतीयाहस्तिश्यामाकेन हस्तिश्यामाकाभ्याम् हस्तिश्यामाकैः हस्तिश्यामाकेभिः
चतुर्थीहस्तिश्यामाकाय हस्तिश्यामाकाभ्याम् हस्तिश्यामाकेभ्यः
पञ्चमीहस्तिश्यामाकात् हस्तिश्यामाकाभ्याम् हस्तिश्यामाकेभ्यः
षष्ठीहस्तिश्यामाकस्य हस्तिश्यामाकयोः हस्तिश्यामाकानाम्
सप्तमीहस्तिश्यामाके हस्तिश्यामाकयोः हस्तिश्यामाकेषु

समास हस्तिश्यामाक

अव्यय ॰हस्तिश्यामाकम् ॰हस्तिश्यामाकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria