Declension table of ?hastiśyāmāka

Deva

MasculineSingularDualPlural
Nominativehastiśyāmākaḥ hastiśyāmākau hastiśyāmākāḥ
Vocativehastiśyāmāka hastiśyāmākau hastiśyāmākāḥ
Accusativehastiśyāmākam hastiśyāmākau hastiśyāmākān
Instrumentalhastiśyāmākena hastiśyāmākābhyām hastiśyāmākaiḥ hastiśyāmākebhiḥ
Dativehastiśyāmākāya hastiśyāmākābhyām hastiśyāmākebhyaḥ
Ablativehastiśyāmākāt hastiśyāmākābhyām hastiśyāmākebhyaḥ
Genitivehastiśyāmākasya hastiśyāmākayoḥ hastiśyāmākānām
Locativehastiśyāmāke hastiśyāmākayoḥ hastiśyāmākeṣu

Compound hastiśyāmāka -

Adverb -hastiśyāmākam -hastiśyāmākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria