सुबन्तावली ?हस्तिगवाश्वोष्ट्रदमक

Roma

पुमान्एकद्विबहु
प्रथमाहस्तिगवाश्वोष्ट्रदमकः हस्तिगवाश्वोष्ट्रदमकौ हस्तिगवाश्वोष्ट्रदमकाः
सम्बोधनम्हस्तिगवाश्वोष्ट्रदमक हस्तिगवाश्वोष्ट्रदमकौ हस्तिगवाश्वोष्ट्रदमकाः
द्वितीयाहस्तिगवाश्वोष्ट्रदमकम् हस्तिगवाश्वोष्ट्रदमकौ हस्तिगवाश्वोष्ट्रदमकान्
तृतीयाहस्तिगवाश्वोष्ट्रदमकेन हस्तिगवाश्वोष्ट्रदमकाभ्याम् हस्तिगवाश्वोष्ट्रदमकैः हस्तिगवाश्वोष्ट्रदमकेभिः
चतुर्थीहस्तिगवाश्वोष्ट्रदमकाय हस्तिगवाश्वोष्ट्रदमकाभ्याम् हस्तिगवाश्वोष्ट्रदमकेभ्यः
पञ्चमीहस्तिगवाश्वोष्ट्रदमकात् हस्तिगवाश्वोष्ट्रदमकाभ्याम् हस्तिगवाश्वोष्ट्रदमकेभ्यः
षष्ठीहस्तिगवाश्वोष्ट्रदमकस्य हस्तिगवाश्वोष्ट्रदमकयोः हस्तिगवाश्वोष्ट्रदमकानाम्
सप्तमीहस्तिगवाश्वोष्ट्रदमके हस्तिगवाश्वोष्ट्रदमकयोः हस्तिगवाश्वोष्ट्रदमकेषु

समास हस्तिगवाश्वोष्ट्रदमक

अव्यय ॰हस्तिगवाश्वोष्ट्रदमकम् ॰हस्तिगवाश्वोष्ट्रदमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria