Declension table of ?hastigavāśvoṣṭradamaka

Deva

MasculineSingularDualPlural
Nominativehastigavāśvoṣṭradamakaḥ hastigavāśvoṣṭradamakau hastigavāśvoṣṭradamakāḥ
Vocativehastigavāśvoṣṭradamaka hastigavāśvoṣṭradamakau hastigavāśvoṣṭradamakāḥ
Accusativehastigavāśvoṣṭradamakam hastigavāśvoṣṭradamakau hastigavāśvoṣṭradamakān
Instrumentalhastigavāśvoṣṭradamakena hastigavāśvoṣṭradamakābhyām hastigavāśvoṣṭradamakaiḥ hastigavāśvoṣṭradamakebhiḥ
Dativehastigavāśvoṣṭradamakāya hastigavāśvoṣṭradamakābhyām hastigavāśvoṣṭradamakebhyaḥ
Ablativehastigavāśvoṣṭradamakāt hastigavāśvoṣṭradamakābhyām hastigavāśvoṣṭradamakebhyaḥ
Genitivehastigavāśvoṣṭradamakasya hastigavāśvoṣṭradamakayoḥ hastigavāśvoṣṭradamakānām
Locativehastigavāśvoṣṭradamake hastigavāśvoṣṭradamakayoḥ hastigavāśvoṣṭradamakeṣu

Compound hastigavāśvoṣṭradamaka -

Adverb -hastigavāśvoṣṭradamakam -hastigavāśvoṣṭradamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria