सुबन्तावली हस्तग

Roma

पुमान्एकद्विबहु
प्रथमाहस्तगः हस्तगौ हस्तगाः
सम्बोधनम्हस्तग हस्तगौ हस्तगाः
द्वितीयाहस्तगम् हस्तगौ हस्तगान्
तृतीयाहस्तगेन हस्तगाभ्याम् हस्तगैः हस्तगेभिः
चतुर्थीहस्तगाय हस्तगाभ्याम् हस्तगेभ्यः
पञ्चमीहस्तगात् हस्तगाभ्याम् हस्तगेभ्यः
षष्ठीहस्तगस्य हस्तगयोः हस्तगानाम्
सप्तमीहस्तगे हस्तगयोः हस्तगेषु

समास हस्तग

अव्यय ॰हस्तगम् ॰हस्तगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria