Declension table of ?haryiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeharyiṣyamāṇaḥ haryiṣyamāṇau haryiṣyamāṇāḥ
Vocativeharyiṣyamāṇa haryiṣyamāṇau haryiṣyamāṇāḥ
Accusativeharyiṣyamāṇam haryiṣyamāṇau haryiṣyamāṇān
Instrumentalharyiṣyamāṇena haryiṣyamāṇābhyām haryiṣyamāṇaiḥ haryiṣyamāṇebhiḥ
Dativeharyiṣyamāṇāya haryiṣyamāṇābhyām haryiṣyamāṇebhyaḥ
Ablativeharyiṣyamāṇāt haryiṣyamāṇābhyām haryiṣyamāṇebhyaḥ
Genitiveharyiṣyamāṇasya haryiṣyamāṇayoḥ haryiṣyamāṇānām
Locativeharyiṣyamāṇe haryiṣyamāṇayoḥ haryiṣyamāṇeṣu

Compound haryiṣyamāṇa -

Adverb -haryiṣyamāṇam -haryiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria