सुबन्तावली ?हर्यिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाहर्यिष्यमाणः हर्यिष्यमाणौ हर्यिष्यमाणाः
सम्बोधनम्हर्यिष्यमाण हर्यिष्यमाणौ हर्यिष्यमाणाः
द्वितीयाहर्यिष्यमाणम् हर्यिष्यमाणौ हर्यिष्यमाणान्
तृतीयाहर्यिष्यमाणेन हर्यिष्यमाणाभ्याम् हर्यिष्यमाणैः हर्यिष्यमाणेभिः
चतुर्थीहर्यिष्यमाणाय हर्यिष्यमाणाभ्याम् हर्यिष्यमाणेभ्यः
पञ्चमीहर्यिष्यमाणात् हर्यिष्यमाणाभ्याम् हर्यिष्यमाणेभ्यः
षष्ठीहर्यिष्यमाणस्य हर्यिष्यमाणयोः हर्यिष्यमाणानाम्
सप्तमीहर्यिष्यमाणे हर्यिष्यमाणयोः हर्यिष्यमाणेषु

समास हर्यिष्यमाण

अव्यय ॰हर्यिष्यमाणम् ॰हर्यिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria