Declension table of ?harivāhanadiś

Deva

FeminineSingularDualPlural
Nominativeharivāhanadik harivāhanadiśau harivāhanadiśaḥ
Vocativeharivāhanadik harivāhanadiśau harivāhanadiśaḥ
Accusativeharivāhanadiśam harivāhanadiśau harivāhanadiśaḥ
Instrumentalharivāhanadiśā harivāhanadigbhyām harivāhanadigbhiḥ
Dativeharivāhanadiśe harivāhanadigbhyām harivāhanadigbhyaḥ
Ablativeharivāhanadiśaḥ harivāhanadigbhyām harivāhanadigbhyaḥ
Genitiveharivāhanadiśaḥ harivāhanadiśoḥ harivāhanadiśām
Locativeharivāhanadiśi harivāhanadiśoḥ harivāhanadikṣu

Compound harivāhanadik -

Adverb -harivāhanadik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria