सुबन्तावली ?हरिवाहनदिश्

Roma

स्त्रीएकद्विबहु
प्रथमाहरिवाहनदिक् हरिवाहनदिशौ हरिवाहनदिशः
सम्बोधनम्हरिवाहनदिक् हरिवाहनदिशौ हरिवाहनदिशः
द्वितीयाहरिवाहनदिशम् हरिवाहनदिशौ हरिवाहनदिशः
तृतीयाहरिवाहनदिशा हरिवाहनदिग्भ्याम् हरिवाहनदिग्भिः
चतुर्थीहरिवाहनदिशे हरिवाहनदिग्भ्याम् हरिवाहनदिग्भ्यः
पञ्चमीहरिवाहनदिशः हरिवाहनदिग्भ्याम् हरिवाहनदिग्भ्यः
षष्ठीहरिवाहनदिशः हरिवाहनदिशोः हरिवाहनदिशाम्
सप्तमीहरिवाहनदिशि हरिवाहनदिशोः हरिवाहनदिक्षु

समास हरिवाहनदिक्

अव्यय ॰हरिवाहनदिक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria