Declension table of ?harivaṃśaśravaṇavidhi

Deva

MasculineSingularDualPlural
Nominativeharivaṃśaśravaṇavidhiḥ harivaṃśaśravaṇavidhī harivaṃśaśravaṇavidhayaḥ
Vocativeharivaṃśaśravaṇavidhe harivaṃśaśravaṇavidhī harivaṃśaśravaṇavidhayaḥ
Accusativeharivaṃśaśravaṇavidhim harivaṃśaśravaṇavidhī harivaṃśaśravaṇavidhīn
Instrumentalharivaṃśaśravaṇavidhinā harivaṃśaśravaṇavidhibhyām harivaṃśaśravaṇavidhibhiḥ
Dativeharivaṃśaśravaṇavidhaye harivaṃśaśravaṇavidhibhyām harivaṃśaśravaṇavidhibhyaḥ
Ablativeharivaṃśaśravaṇavidheḥ harivaṃśaśravaṇavidhibhyām harivaṃśaśravaṇavidhibhyaḥ
Genitiveharivaṃśaśravaṇavidheḥ harivaṃśaśravaṇavidhyoḥ harivaṃśaśravaṇavidhīnām
Locativeharivaṃśaśravaṇavidhau harivaṃśaśravaṇavidhyoḥ harivaṃśaśravaṇavidhiṣu

Compound harivaṃśaśravaṇavidhi -

Adverb -harivaṃśaśravaṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria