सुबन्तावली ?हरिवंशश्रवणविधि

Roma

पुमान्एकद्विबहु
प्रथमाहरिवंशश्रवणविधिः हरिवंशश्रवणविधी हरिवंशश्रवणविधयः
सम्बोधनम्हरिवंशश्रवणविधे हरिवंशश्रवणविधी हरिवंशश्रवणविधयः
द्वितीयाहरिवंशश्रवणविधिम् हरिवंशश्रवणविधी हरिवंशश्रवणविधीन्
तृतीयाहरिवंशश्रवणविधिना हरिवंशश्रवणविधिभ्याम् हरिवंशश्रवणविधिभिः
चतुर्थीहरिवंशश्रवणविधये हरिवंशश्रवणविधिभ्याम् हरिवंशश्रवणविधिभ्यः
पञ्चमीहरिवंशश्रवणविधेः हरिवंशश्रवणविधिभ्याम् हरिवंशश्रवणविधिभ्यः
षष्ठीहरिवंशश्रवणविधेः हरिवंशश्रवणविध्योः हरिवंशश्रवणविधीनाम्
सप्तमीहरिवंशश्रवणविधौ हरिवंशश्रवणविध्योः हरिवंशश्रवणविधिषु

समास हरिवंशश्रवणविधि

अव्यय ॰हरिवंशश्रवणविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria