Declension table of ?harivaṃśapaṇḍita

Deva

MasculineSingularDualPlural
Nominativeharivaṃśapaṇḍitaḥ harivaṃśapaṇḍitau harivaṃśapaṇḍitāḥ
Vocativeharivaṃśapaṇḍita harivaṃśapaṇḍitau harivaṃśapaṇḍitāḥ
Accusativeharivaṃśapaṇḍitam harivaṃśapaṇḍitau harivaṃśapaṇḍitān
Instrumentalharivaṃśapaṇḍitena harivaṃśapaṇḍitābhyām harivaṃśapaṇḍitaiḥ harivaṃśapaṇḍitebhiḥ
Dativeharivaṃśapaṇḍitāya harivaṃśapaṇḍitābhyām harivaṃśapaṇḍitebhyaḥ
Ablativeharivaṃśapaṇḍitāt harivaṃśapaṇḍitābhyām harivaṃśapaṇḍitebhyaḥ
Genitiveharivaṃśapaṇḍitasya harivaṃśapaṇḍitayoḥ harivaṃśapaṇḍitānām
Locativeharivaṃśapaṇḍite harivaṃśapaṇḍitayoḥ harivaṃśapaṇḍiteṣu

Compound harivaṃśapaṇḍita -

Adverb -harivaṃśapaṇḍitam -harivaṃśapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria