सुबन्तावली ?हरिवंशपण्डित

Roma

पुमान्एकद्विबहु
प्रथमाहरिवंशपण्डितः हरिवंशपण्डितौ हरिवंशपण्डिताः
सम्बोधनम्हरिवंशपण्डित हरिवंशपण्डितौ हरिवंशपण्डिताः
द्वितीयाहरिवंशपण्डितम् हरिवंशपण्डितौ हरिवंशपण्डितान्
तृतीयाहरिवंशपण्डितेन हरिवंशपण्डिताभ्याम् हरिवंशपण्डितैः हरिवंशपण्डितेभिः
चतुर्थीहरिवंशपण्डिताय हरिवंशपण्डिताभ्याम् हरिवंशपण्डितेभ्यः
पञ्चमीहरिवंशपण्डितात् हरिवंशपण्डिताभ्याम् हरिवंशपण्डितेभ्यः
षष्ठीहरिवंशपण्डितस्य हरिवंशपण्डितयोः हरिवंशपण्डितानाम्
सप्तमीहरिवंशपण्डिते हरिवंशपण्डितयोः हरिवंशपण्डितेषु

समास हरिवंशपण्डित

अव्यय ॰हरिवंशपण्डितम् ॰हरिवंशपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria