Declension table of ?harivaṃśanyāsa

Deva

MasculineSingularDualPlural
Nominativeharivaṃśanyāsaḥ harivaṃśanyāsau harivaṃśanyāsāḥ
Vocativeharivaṃśanyāsa harivaṃśanyāsau harivaṃśanyāsāḥ
Accusativeharivaṃśanyāsam harivaṃśanyāsau harivaṃśanyāsān
Instrumentalharivaṃśanyāsena harivaṃśanyāsābhyām harivaṃśanyāsaiḥ harivaṃśanyāsebhiḥ
Dativeharivaṃśanyāsāya harivaṃśanyāsābhyām harivaṃśanyāsebhyaḥ
Ablativeharivaṃśanyāsāt harivaṃśanyāsābhyām harivaṃśanyāsebhyaḥ
Genitiveharivaṃśanyāsasya harivaṃśanyāsayoḥ harivaṃśanyāsānām
Locativeharivaṃśanyāse harivaṃśanyāsayoḥ harivaṃśanyāseṣu

Compound harivaṃśanyāsa -

Adverb -harivaṃśanyāsam -harivaṃśanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria