सुबन्तावली ?हरिवंशन्यास

Roma

पुमान्एकद्विबहु
प्रथमाहरिवंशन्यासः हरिवंशन्यासौ हरिवंशन्यासाः
सम्बोधनम्हरिवंशन्यास हरिवंशन्यासौ हरिवंशन्यासाः
द्वितीयाहरिवंशन्यासम् हरिवंशन्यासौ हरिवंशन्यासान्
तृतीयाहरिवंशन्यासेन हरिवंशन्यासाभ्याम् हरिवंशन्यासैः हरिवंशन्यासेभिः
चतुर्थीहरिवंशन्यासाय हरिवंशन्यासाभ्याम् हरिवंशन्यासेभ्यः
पञ्चमीहरिवंशन्यासात् हरिवंशन्यासाभ्याम् हरिवंशन्यासेभ्यः
षष्ठीहरिवंशन्यासस्य हरिवंशन्यासयोः हरिवंशन्यासानाम्
सप्तमीहरिवंशन्यासे हरिवंशन्यासयोः हरिवंशन्यासेषु

समास हरिवंशन्यास

अव्यय ॰हरिवंशन्यासम् ॰हरिवंशन्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria