Declension table of ?haritayava

Deva

MasculineSingularDualPlural
Nominativeharitayavaḥ haritayavau haritayavāḥ
Vocativeharitayava haritayavau haritayavāḥ
Accusativeharitayavam haritayavau haritayavān
Instrumentalharitayavena haritayavābhyām haritayavaiḥ haritayavebhiḥ
Dativeharitayavāya haritayavābhyām haritayavebhyaḥ
Ablativeharitayavāt haritayavābhyām haritayavebhyaḥ
Genitiveharitayavasya haritayavayoḥ haritayavānām
Locativeharitayave haritayavayoḥ haritayaveṣu

Compound haritayava -

Adverb -haritayavam -haritayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria