सुबन्तावली ?हरितयव

Roma

पुमान्एकद्विबहु
प्रथमाहरितयवः हरितयवौ हरितयवाः
सम्बोधनम्हरितयव हरितयवौ हरितयवाः
द्वितीयाहरितयवम् हरितयवौ हरितयवान्
तृतीयाहरितयवेन हरितयवाभ्याम् हरितयवैः हरितयवेभिः
चतुर्थीहरितयवाय हरितयवाभ्याम् हरितयवेभ्यः
पञ्चमीहरितयवात् हरितयवाभ्याम् हरितयवेभ्यः
षष्ठीहरितयवस्य हरितयवयोः हरितयवानाम्
सप्तमीहरितयवे हरितयवयोः हरितयवेषु

समास हरितयव

अव्यय ॰हरितयवम् ॰हरितयवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria