Declension table of ?haritacchada

Deva

MasculineSingularDualPlural
Nominativeharitacchadaḥ haritacchadau haritacchadāḥ
Vocativeharitacchada haritacchadau haritacchadāḥ
Accusativeharitacchadam haritacchadau haritacchadān
Instrumentalharitacchadena haritacchadābhyām haritacchadaiḥ haritacchadebhiḥ
Dativeharitacchadāya haritacchadābhyām haritacchadebhyaḥ
Ablativeharitacchadāt haritacchadābhyām haritacchadebhyaḥ
Genitiveharitacchadasya haritacchadayoḥ haritacchadānām
Locativeharitacchade haritacchadayoḥ haritacchadeṣu

Compound haritacchada -

Adverb -haritacchadam -haritacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria