सुबन्तावली ?हरितच्छद

Roma

पुमान्एकद्विबहु
प्रथमाहरितच्छदः हरितच्छदौ हरितच्छदाः
सम्बोधनम्हरितच्छद हरितच्छदौ हरितच्छदाः
द्वितीयाहरितच्छदम् हरितच्छदौ हरितच्छदान्
तृतीयाहरितच्छदेन हरितच्छदाभ्याम् हरितच्छदैः हरितच्छदेभिः
चतुर्थीहरितच्छदाय हरितच्छदाभ्याम् हरितच्छदेभ्यः
पञ्चमीहरितच्छदात् हरितच्छदाभ्याम् हरितच्छदेभ्यः
षष्ठीहरितच्छदस्य हरितच्छदयोः हरितच्छदानाम्
सप्तमीहरितच्छदे हरितच्छदयोः हरितच्छदेषु

समास हरितच्छद

अव्यय ॰हरितच्छदम् ॰हरितच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria